Declension table of ?pṛthupakṣasā

Deva

FeminineSingularDualPlural
Nominativepṛthupakṣasā pṛthupakṣase pṛthupakṣasāḥ
Vocativepṛthupakṣase pṛthupakṣase pṛthupakṣasāḥ
Accusativepṛthupakṣasām pṛthupakṣase pṛthupakṣasāḥ
Instrumentalpṛthupakṣasayā pṛthupakṣasābhyām pṛthupakṣasābhiḥ
Dativepṛthupakṣasāyai pṛthupakṣasābhyām pṛthupakṣasābhyaḥ
Ablativepṛthupakṣasāyāḥ pṛthupakṣasābhyām pṛthupakṣasābhyaḥ
Genitivepṛthupakṣasāyāḥ pṛthupakṣasayoḥ pṛthupakṣasānām
Locativepṛthupakṣasāyām pṛthupakṣasayoḥ pṛthupakṣasāsu

Adverb -pṛthupakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria