Declension table of ?pṛthunitamba

Deva

MasculineSingularDualPlural
Nominativepṛthunitambaḥ pṛthunitambau pṛthunitambāḥ
Vocativepṛthunitamba pṛthunitambau pṛthunitambāḥ
Accusativepṛthunitambam pṛthunitambau pṛthunitambān
Instrumentalpṛthunitambena pṛthunitambābhyām pṛthunitambaiḥ pṛthunitambebhiḥ
Dativepṛthunitambāya pṛthunitambābhyām pṛthunitambebhyaḥ
Ablativepṛthunitambāt pṛthunitambābhyām pṛthunitambebhyaḥ
Genitivepṛthunitambasya pṛthunitambayoḥ pṛthunitambānām
Locativepṛthunitambe pṛthunitambayoḥ pṛthunitambeṣu

Compound pṛthunitamba -

Adverb -pṛthunitambam -pṛthunitambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria