Declension table of ?pṛthumukha

Deva

MasculineSingularDualPlural
Nominativepṛthumukhaḥ pṛthumukhau pṛthumukhāḥ
Vocativepṛthumukha pṛthumukhau pṛthumukhāḥ
Accusativepṛthumukham pṛthumukhau pṛthumukhān
Instrumentalpṛthumukhena pṛthumukhābhyām pṛthumukhaiḥ pṛthumukhebhiḥ
Dativepṛthumukhāya pṛthumukhābhyām pṛthumukhebhyaḥ
Ablativepṛthumukhāt pṛthumukhābhyām pṛthumukhebhyaḥ
Genitivepṛthumukhasya pṛthumukhayoḥ pṛthumukhānām
Locativepṛthumukhe pṛthumukhayoḥ pṛthumukheṣu

Compound pṛthumukha -

Adverb -pṛthumukham -pṛthumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria