Declension table of ?pṛthumṛdvīkā

Deva

FeminineSingularDualPlural
Nominativepṛthumṛdvīkā pṛthumṛdvīke pṛthumṛdvīkāḥ
Vocativepṛthumṛdvīke pṛthumṛdvīke pṛthumṛdvīkāḥ
Accusativepṛthumṛdvīkām pṛthumṛdvīke pṛthumṛdvīkāḥ
Instrumentalpṛthumṛdvīkayā pṛthumṛdvīkābhyām pṛthumṛdvīkābhiḥ
Dativepṛthumṛdvīkāyai pṛthumṛdvīkābhyām pṛthumṛdvīkābhyaḥ
Ablativepṛthumṛdvīkāyāḥ pṛthumṛdvīkābhyām pṛthumṛdvīkābhyaḥ
Genitivepṛthumṛdvīkāyāḥ pṛthumṛdvīkayoḥ pṛthumṛdvīkānām
Locativepṛthumṛdvīkāyām pṛthumṛdvīkayoḥ pṛthumṛdvīkāsu

Adverb -pṛthumṛdvīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria