Declension table of ?pṛthulavikramā

Deva

FeminineSingularDualPlural
Nominativepṛthulavikramā pṛthulavikrame pṛthulavikramāḥ
Vocativepṛthulavikrame pṛthulavikrame pṛthulavikramāḥ
Accusativepṛthulavikramām pṛthulavikrame pṛthulavikramāḥ
Instrumentalpṛthulavikramayā pṛthulavikramābhyām pṛthulavikramābhiḥ
Dativepṛthulavikramāyai pṛthulavikramābhyām pṛthulavikramābhyaḥ
Ablativepṛthulavikramāyāḥ pṛthulavikramābhyām pṛthulavikramābhyaḥ
Genitivepṛthulavikramāyāḥ pṛthulavikramayoḥ pṛthulavikramāṇām
Locativepṛthulavikramāyām pṛthulavikramayoḥ pṛthulavikramāsu

Adverb -pṛthulavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria