Declension table of ?pṛthulavikrama

Deva

NeuterSingularDualPlural
Nominativepṛthulavikramam pṛthulavikrame pṛthulavikramāṇi
Vocativepṛthulavikrama pṛthulavikrame pṛthulavikramāṇi
Accusativepṛthulavikramam pṛthulavikrame pṛthulavikramāṇi
Instrumentalpṛthulavikrameṇa pṛthulavikramābhyām pṛthulavikramaiḥ
Dativepṛthulavikramāya pṛthulavikramābhyām pṛthulavikramebhyaḥ
Ablativepṛthulavikramāt pṛthulavikramābhyām pṛthulavikramebhyaḥ
Genitivepṛthulavikramasya pṛthulavikramayoḥ pṛthulavikramāṇām
Locativepṛthulavikrame pṛthulavikramayoḥ pṛthulavikrameṣu

Compound pṛthulavikrama -

Adverb -pṛthulavikramam -pṛthulavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria