Declension table of ?pṛthulavikrama

Deva

MasculineSingularDualPlural
Nominativepṛthulavikramaḥ pṛthulavikramau pṛthulavikramāḥ
Vocativepṛthulavikrama pṛthulavikramau pṛthulavikramāḥ
Accusativepṛthulavikramam pṛthulavikramau pṛthulavikramān
Instrumentalpṛthulavikrameṇa pṛthulavikramābhyām pṛthulavikramaiḥ pṛthulavikramebhiḥ
Dativepṛthulavikramāya pṛthulavikramābhyām pṛthulavikramebhyaḥ
Ablativepṛthulavikramāt pṛthulavikramābhyām pṛthulavikramebhyaḥ
Genitivepṛthulavikramasya pṛthulavikramayoḥ pṛthulavikramāṇām
Locativepṛthulavikrame pṛthulavikramayoḥ pṛthulavikrameṣu

Compound pṛthulavikrama -

Adverb -pṛthulavikramam -pṛthulavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria