Declension table of ?pṛthulavakṣasā

Deva

FeminineSingularDualPlural
Nominativepṛthulavakṣasā pṛthulavakṣase pṛthulavakṣasāḥ
Vocativepṛthulavakṣase pṛthulavakṣase pṛthulavakṣasāḥ
Accusativepṛthulavakṣasām pṛthulavakṣase pṛthulavakṣasāḥ
Instrumentalpṛthulavakṣasayā pṛthulavakṣasābhyām pṛthulavakṣasābhiḥ
Dativepṛthulavakṣasāyai pṛthulavakṣasābhyām pṛthulavakṣasābhyaḥ
Ablativepṛthulavakṣasāyāḥ pṛthulavakṣasābhyām pṛthulavakṣasābhyaḥ
Genitivepṛthulavakṣasāyāḥ pṛthulavakṣasayoḥ pṛthulavakṣasānām
Locativepṛthulavakṣasāyām pṛthulavakṣasayoḥ pṛthulavakṣasāsu

Adverb -pṛthulavakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria