Declension table of ?pṛthulavakṣas

Deva

NeuterSingularDualPlural
Nominativepṛthulavakṣaḥ pṛthulavakṣasī pṛthulavakṣāṃsi
Vocativepṛthulavakṣaḥ pṛthulavakṣasī pṛthulavakṣāṃsi
Accusativepṛthulavakṣaḥ pṛthulavakṣasī pṛthulavakṣāṃsi
Instrumentalpṛthulavakṣasā pṛthulavakṣobhyām pṛthulavakṣobhiḥ
Dativepṛthulavakṣase pṛthulavakṣobhyām pṛthulavakṣobhyaḥ
Ablativepṛthulavakṣasaḥ pṛthulavakṣobhyām pṛthulavakṣobhyaḥ
Genitivepṛthulavakṣasaḥ pṛthulavakṣasoḥ pṛthulavakṣasām
Locativepṛthulavakṣasi pṛthulavakṣasoḥ pṛthulavakṣaḥsu

Compound pṛthulavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria