Declension table of ?pṛthulavakṣas

Deva

MasculineSingularDualPlural
Nominativepṛthulavakṣāḥ pṛthulavakṣasau pṛthulavakṣasaḥ
Vocativepṛthulavakṣaḥ pṛthulavakṣasau pṛthulavakṣasaḥ
Accusativepṛthulavakṣasam pṛthulavakṣasau pṛthulavakṣasaḥ
Instrumentalpṛthulavakṣasā pṛthulavakṣobhyām pṛthulavakṣobhiḥ
Dativepṛthulavakṣase pṛthulavakṣobhyām pṛthulavakṣobhyaḥ
Ablativepṛthulavakṣasaḥ pṛthulavakṣobhyām pṛthulavakṣobhyaḥ
Genitivepṛthulavakṣasaḥ pṛthulavakṣasoḥ pṛthulavakṣasām
Locativepṛthulavakṣasi pṛthulavakṣasoḥ pṛthulavakṣaḥsu

Compound pṛthulavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria