Declension table of ?pṛthulalāṭatā

Deva

FeminineSingularDualPlural
Nominativepṛthulalāṭatā pṛthulalāṭate pṛthulalāṭatāḥ
Vocativepṛthulalāṭate pṛthulalāṭate pṛthulalāṭatāḥ
Accusativepṛthulalāṭatām pṛthulalāṭate pṛthulalāṭatāḥ
Instrumentalpṛthulalāṭatayā pṛthulalāṭatābhyām pṛthulalāṭatābhiḥ
Dativepṛthulalāṭatāyai pṛthulalāṭatābhyām pṛthulalāṭatābhyaḥ
Ablativepṛthulalāṭatāyāḥ pṛthulalāṭatābhyām pṛthulalāṭatābhyaḥ
Genitivepṛthulalāṭatāyāḥ pṛthulalāṭatayoḥ pṛthulalāṭatānām
Locativepṛthulalāṭatāyām pṛthulalāṭatayoḥ pṛthulalāṭatāsu

Adverb -pṛthulalāṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria