Declension table of ?pṛthukīya

Deva

NeuterSingularDualPlural
Nominativepṛthukīyam pṛthukīye pṛthukīyāni
Vocativepṛthukīya pṛthukīye pṛthukīyāni
Accusativepṛthukīyam pṛthukīye pṛthukīyāni
Instrumentalpṛthukīyena pṛthukīyābhyām pṛthukīyaiḥ
Dativepṛthukīyāya pṛthukīyābhyām pṛthukīyebhyaḥ
Ablativepṛthukīyāt pṛthukīyābhyām pṛthukīyebhyaḥ
Genitivepṛthukīyasya pṛthukīyayoḥ pṛthukīyānām
Locativepṛthukīye pṛthukīyayoḥ pṛthukīyeṣu

Compound pṛthukīya -

Adverb -pṛthukīyam -pṛthukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria