Declension table of ?pṛthukīrti_ā

Deva

FeminineSingularDualPlural
Nominativepṛthukīrti_ā pṛthukīrti_e pṛthukīrti_āḥ
Vocativepṛthukīrti_e pṛthukīrti_e pṛthukīrti_āḥ
Accusativepṛthukīrti_ām pṛthukīrti_e pṛthukīrti_āḥ
Instrumentalpṛthukīrti_ayā pṛthukīrti_ābhyām pṛthukīrti_ābhiḥ
Dativepṛthukīrti_āyai pṛthukīrti_ābhyām pṛthukīrti_ābhyaḥ
Ablativepṛthukīrti_āyāḥ pṛthukīrti_ābhyām pṛthukīrti_ābhyaḥ
Genitivepṛthukīrti_āyāḥ pṛthukīrti_ayoḥ pṛthukīrti_ānām
Locativepṛthukīrti_āyām pṛthukīrti_ayoḥ pṛthukīrti_āsu

Adverb -pṛthukīrti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria