Declension table of pṛthuka

Deva

NeuterSingularDualPlural
Nominativepṛthukam pṛthuke pṛthukāni
Vocativepṛthuka pṛthuke pṛthukāni
Accusativepṛthukam pṛthuke pṛthukāni
Instrumentalpṛthukena pṛthukābhyām pṛthukaiḥ
Dativepṛthukāya pṛthukābhyām pṛthukebhyaḥ
Ablativepṛthukāt pṛthukābhyām pṛthukebhyaḥ
Genitivepṛthukasya pṛthukayoḥ pṛthukānām
Locativepṛthuke pṛthukayoḥ pṛthukeṣu

Compound pṛthuka -

Adverb -pṛthukam -pṛthukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria