Declension table of pṛthuka

Deva

MasculineSingularDualPlural
Nominativepṛthukaḥ pṛthukau pṛthukāḥ
Vocativepṛthuka pṛthukau pṛthukāḥ
Accusativepṛthukam pṛthukau pṛthukān
Instrumentalpṛthukena pṛthukābhyām pṛthukaiḥ pṛthukebhiḥ
Dativepṛthukāya pṛthukābhyām pṛthukebhyaḥ
Ablativepṛthukāt pṛthukābhyām pṛthukebhyaḥ
Genitivepṛthukasya pṛthukayoḥ pṛthukānām
Locativepṛthuke pṛthukayoḥ pṛthukeṣu

Compound pṛthuka -

Adverb -pṛthukam -pṛthukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria