Declension table of ?pṛthujaya

Deva

MasculineSingularDualPlural
Nominativepṛthujayaḥ pṛthujayau pṛthujayāḥ
Vocativepṛthujaya pṛthujayau pṛthujayāḥ
Accusativepṛthujayam pṛthujayau pṛthujayān
Instrumentalpṛthujayena pṛthujayābhyām pṛthujayaiḥ pṛthujayebhiḥ
Dativepṛthujayāya pṛthujayābhyām pṛthujayebhyaḥ
Ablativepṛthujayāt pṛthujayābhyām pṛthujayebhyaḥ
Genitivepṛthujayasya pṛthujayayoḥ pṛthujayānām
Locativepṛthujaye pṛthujayayoḥ pṛthujayeṣu

Compound pṛthujaya -

Adverb -pṛthujayam -pṛthujayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria