Declension table of ?pṛthujaghanā

Deva

FeminineSingularDualPlural
Nominativepṛthujaghanā pṛthujaghane pṛthujaghanāḥ
Vocativepṛthujaghane pṛthujaghane pṛthujaghanāḥ
Accusativepṛthujaghanām pṛthujaghane pṛthujaghanāḥ
Instrumentalpṛthujaghanayā pṛthujaghanābhyām pṛthujaghanābhiḥ
Dativepṛthujaghanāyai pṛthujaghanābhyām pṛthujaghanābhyaḥ
Ablativepṛthujaghanāyāḥ pṛthujaghanābhyām pṛthujaghanābhyaḥ
Genitivepṛthujaghanāyāḥ pṛthujaghanayoḥ pṛthujaghanānām
Locativepṛthujaghanāyām pṛthujaghanayoḥ pṛthujaghanāsu

Adverb -pṛthujaghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria