Declension table of ?pṛthujaghana

Deva

NeuterSingularDualPlural
Nominativepṛthujaghanam pṛthujaghane pṛthujaghanāni
Vocativepṛthujaghana pṛthujaghane pṛthujaghanāni
Accusativepṛthujaghanam pṛthujaghane pṛthujaghanāni
Instrumentalpṛthujaghanena pṛthujaghanābhyām pṛthujaghanaiḥ
Dativepṛthujaghanāya pṛthujaghanābhyām pṛthujaghanebhyaḥ
Ablativepṛthujaghanāt pṛthujaghanābhyām pṛthujaghanebhyaḥ
Genitivepṛthujaghanasya pṛthujaghanayoḥ pṛthujaghanānām
Locativepṛthujaghane pṛthujaghanayoḥ pṛthujaghaneṣu

Compound pṛthujaghana -

Adverb -pṛthujaghanam -pṛthujaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria