Declension table of ?pṛthujaghana

Deva

MasculineSingularDualPlural
Nominativepṛthujaghanaḥ pṛthujaghanau pṛthujaghanāḥ
Vocativepṛthujaghana pṛthujaghanau pṛthujaghanāḥ
Accusativepṛthujaghanam pṛthujaghanau pṛthujaghanān
Instrumentalpṛthujaghanena pṛthujaghanābhyām pṛthujaghanaiḥ pṛthujaghanebhiḥ
Dativepṛthujaghanāya pṛthujaghanābhyām pṛthujaghanebhyaḥ
Ablativepṛthujaghanāt pṛthujaghanābhyām pṛthujaghanebhyaḥ
Genitivepṛthujaghanasya pṛthujaghanayoḥ pṛthujaghanānām
Locativepṛthujaghane pṛthujaghanayoḥ pṛthujaghaneṣu

Compound pṛthujaghana -

Adverb -pṛthujaghanam -pṛthujaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria