Declension table of ?pṛthugman

Deva

MasculineSingularDualPlural
Nominativepṛthugmā pṛthugmānau pṛthugmānaḥ
Vocativepṛthugman pṛthugmānau pṛthugmānaḥ
Accusativepṛthugmānam pṛthugmānau pṛthugmanaḥ
Instrumentalpṛthugmanā pṛthugmabhyām pṛthugmabhiḥ
Dativepṛthugmane pṛthugmabhyām pṛthugmabhyaḥ
Ablativepṛthugmanaḥ pṛthugmabhyām pṛthugmabhyaḥ
Genitivepṛthugmanaḥ pṛthugmanoḥ pṛthugmanām
Locativepṛthugmani pṛthugmanoḥ pṛthugmasu

Compound pṛthugma -

Adverb -pṛthugmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria