Declension table of ?pṛthudīrghabāhu

Deva

MasculineSingularDualPlural
Nominativepṛthudīrghabāhuḥ pṛthudīrghabāhū pṛthudīrghabāhavaḥ
Vocativepṛthudīrghabāho pṛthudīrghabāhū pṛthudīrghabāhavaḥ
Accusativepṛthudīrghabāhum pṛthudīrghabāhū pṛthudīrghabāhūn
Instrumentalpṛthudīrghabāhuṇā pṛthudīrghabāhubhyām pṛthudīrghabāhubhiḥ
Dativepṛthudīrghabāhave pṛthudīrghabāhubhyām pṛthudīrghabāhubhyaḥ
Ablativepṛthudīrghabāhoḥ pṛthudīrghabāhubhyām pṛthudīrghabāhubhyaḥ
Genitivepṛthudīrghabāhoḥ pṛthudīrghabāhvoḥ pṛthudīrghabāhūṇām
Locativepṛthudīrghabāhau pṛthudīrghabāhvoḥ pṛthudīrghabāhuṣu

Compound pṛthudīrghabāhu -

Adverb -pṛthudīrghabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria