Declension table of ?pṛthudhāra

Deva

NeuterSingularDualPlural
Nominativepṛthudhāram pṛthudhāre pṛthudhārāṇi
Vocativepṛthudhāra pṛthudhāre pṛthudhārāṇi
Accusativepṛthudhāram pṛthudhāre pṛthudhārāṇi
Instrumentalpṛthudhāreṇa pṛthudhārābhyām pṛthudhāraiḥ
Dativepṛthudhārāya pṛthudhārābhyām pṛthudhārebhyaḥ
Ablativepṛthudhārāt pṛthudhārābhyām pṛthudhārebhyaḥ
Genitivepṛthudhārasya pṛthudhārayoḥ pṛthudhārāṇām
Locativepṛthudhāre pṛthudhārayoḥ pṛthudhāreṣu

Compound pṛthudhāra -

Adverb -pṛthudhāram -pṛthudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria