Declension table of ?pṛthudāna

Deva

MasculineSingularDualPlural
Nominativepṛthudānaḥ pṛthudānau pṛthudānāḥ
Vocativepṛthudāna pṛthudānau pṛthudānāḥ
Accusativepṛthudānam pṛthudānau pṛthudānān
Instrumentalpṛthudānena pṛthudānābhyām pṛthudānaiḥ pṛthudānebhiḥ
Dativepṛthudānāya pṛthudānābhyām pṛthudānebhyaḥ
Ablativepṛthudānāt pṛthudānābhyām pṛthudānebhyaḥ
Genitivepṛthudānasya pṛthudānayoḥ pṛthudānānām
Locativepṛthudāne pṛthudānayoḥ pṛthudāneṣu

Compound pṛthudāna -

Adverb -pṛthudānam -pṛthudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria