Declension table of ?pṛthudaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativepṛthudaṃṣṭrā pṛthudaṃṣṭre pṛthudaṃṣṭrāḥ
Vocativepṛthudaṃṣṭre pṛthudaṃṣṭre pṛthudaṃṣṭrāḥ
Accusativepṛthudaṃṣṭrām pṛthudaṃṣṭre pṛthudaṃṣṭrāḥ
Instrumentalpṛthudaṃṣṭrayā pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrābhiḥ
Dativepṛthudaṃṣṭrāyai pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrābhyaḥ
Ablativepṛthudaṃṣṭrāyāḥ pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrābhyaḥ
Genitivepṛthudaṃṣṭrāyāḥ pṛthudaṃṣṭrayoḥ pṛthudaṃṣṭrāṇām
Locativepṛthudaṃṣṭrāyām pṛthudaṃṣṭrayoḥ pṛthudaṃṣṭrāsu

Adverb -pṛthudaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria