Declension table of ?pṛthudaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativepṛthudaṃṣṭram pṛthudaṃṣṭre pṛthudaṃṣṭrāṇi
Vocativepṛthudaṃṣṭra pṛthudaṃṣṭre pṛthudaṃṣṭrāṇi
Accusativepṛthudaṃṣṭram pṛthudaṃṣṭre pṛthudaṃṣṭrāṇi
Instrumentalpṛthudaṃṣṭreṇa pṛthudaṃṣṭrābhyām pṛthudaṃṣṭraiḥ
Dativepṛthudaṃṣṭrāya pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrebhyaḥ
Ablativepṛthudaṃṣṭrāt pṛthudaṃṣṭrābhyām pṛthudaṃṣṭrebhyaḥ
Genitivepṛthudaṃṣṭrasya pṛthudaṃṣṭrayoḥ pṛthudaṃṣṭrāṇām
Locativepṛthudaṃṣṭre pṛthudaṃṣṭrayoḥ pṛthudaṃṣṭreṣu

Compound pṛthudaṃṣṭra -

Adverb -pṛthudaṃṣṭram -pṛthudaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria