Declension table of ?pṛthubudhna

Deva

NeuterSingularDualPlural
Nominativepṛthubudhnam pṛthubudhne pṛthubudhnāni
Vocativepṛthubudhna pṛthubudhne pṛthubudhnāni
Accusativepṛthubudhnam pṛthubudhne pṛthubudhnāni
Instrumentalpṛthubudhnena pṛthubudhnābhyām pṛthubudhnaiḥ
Dativepṛthubudhnāya pṛthubudhnābhyām pṛthubudhnebhyaḥ
Ablativepṛthubudhnāt pṛthubudhnābhyām pṛthubudhnebhyaḥ
Genitivepṛthubudhnasya pṛthubudhnayoḥ pṛthubudhnānām
Locativepṛthubudhne pṛthubudhnayoḥ pṛthubudhneṣu

Compound pṛthubudhna -

Adverb -pṛthubudhnam -pṛthubudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria