Declension table of ?pṛthubudhna

Deva

MasculineSingularDualPlural
Nominativepṛthubudhnaḥ pṛthubudhnau pṛthubudhnāḥ
Vocativepṛthubudhna pṛthubudhnau pṛthubudhnāḥ
Accusativepṛthubudhnam pṛthubudhnau pṛthubudhnān
Instrumentalpṛthubudhnena pṛthubudhnābhyām pṛthubudhnaiḥ pṛthubudhnebhiḥ
Dativepṛthubudhnāya pṛthubudhnābhyām pṛthubudhnebhyaḥ
Ablativepṛthubudhnāt pṛthubudhnābhyām pṛthubudhnebhyaḥ
Genitivepṛthubudhnasya pṛthubudhnayoḥ pṛthubudhnānām
Locativepṛthubudhne pṛthubudhnayoḥ pṛthubudhneṣu

Compound pṛthubudhna -

Adverb -pṛthubudhnam -pṛthubudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria