Declension table of ?pṛthubhuvana

Deva

NeuterSingularDualPlural
Nominativepṛthubhuvanam pṛthubhuvane pṛthubhuvanāni
Vocativepṛthubhuvana pṛthubhuvane pṛthubhuvanāni
Accusativepṛthubhuvanam pṛthubhuvane pṛthubhuvanāni
Instrumentalpṛthubhuvanena pṛthubhuvanābhyām pṛthubhuvanaiḥ
Dativepṛthubhuvanāya pṛthubhuvanābhyām pṛthubhuvanebhyaḥ
Ablativepṛthubhuvanāt pṛthubhuvanābhyām pṛthubhuvanebhyaḥ
Genitivepṛthubhuvanasya pṛthubhuvanayoḥ pṛthubhuvanānām
Locativepṛthubhuvane pṛthubhuvanayoḥ pṛthubhuvaneṣu

Compound pṛthubhuvana -

Adverb -pṛthubhuvanam -pṛthubhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria