Declension table of ?pṛthuṣeṇa

Deva

MasculineSingularDualPlural
Nominativepṛthuṣeṇaḥ pṛthuṣeṇau pṛthuṣeṇāḥ
Vocativepṛthuṣeṇa pṛthuṣeṇau pṛthuṣeṇāḥ
Accusativepṛthuṣeṇam pṛthuṣeṇau pṛthuṣeṇān
Instrumentalpṛthuṣeṇena pṛthuṣeṇābhyām pṛthuṣeṇaiḥ pṛthuṣeṇebhiḥ
Dativepṛthuṣeṇāya pṛthuṣeṇābhyām pṛthuṣeṇebhyaḥ
Ablativepṛthuṣeṇāt pṛthuṣeṇābhyām pṛthuṣeṇebhyaḥ
Genitivepṛthuṣeṇasya pṛthuṣeṇayoḥ pṛthuṣeṇānām
Locativepṛthuṣeṇe pṛthuṣeṇayoḥ pṛthuṣeṇeṣu

Compound pṛthuṣeṇa -

Adverb -pṛthuṣeṇam -pṛthuṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria