Declension table of ?pṛthuṣṭukā

Deva

FeminineSingularDualPlural
Nominativepṛthuṣṭukā pṛthuṣṭuke pṛthuṣṭukāḥ
Vocativepṛthuṣṭuke pṛthuṣṭuke pṛthuṣṭukāḥ
Accusativepṛthuṣṭukām pṛthuṣṭuke pṛthuṣṭukāḥ
Instrumentalpṛthuṣṭukayā pṛthuṣṭukābhyām pṛthuṣṭukābhiḥ
Dativepṛthuṣṭukāyai pṛthuṣṭukābhyām pṛthuṣṭukābhyaḥ
Ablativepṛthuṣṭukāyāḥ pṛthuṣṭukābhyām pṛthuṣṭukābhyaḥ
Genitivepṛthuṣṭukāyāḥ pṛthuṣṭukayoḥ pṛthuṣṭukānām
Locativepṛthuṣṭukāyām pṛthuṣṭukayoḥ pṛthuṣṭukāsu

Adverb -pṛthuṣṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria