Declension table of ?pṛthuṣṭuka

Deva

MasculineSingularDualPlural
Nominativepṛthuṣṭukaḥ pṛthuṣṭukau pṛthuṣṭukāḥ
Vocativepṛthuṣṭuka pṛthuṣṭukau pṛthuṣṭukāḥ
Accusativepṛthuṣṭukam pṛthuṣṭukau pṛthuṣṭukān
Instrumentalpṛthuṣṭukena pṛthuṣṭukābhyām pṛthuṣṭukaiḥ pṛthuṣṭukebhiḥ
Dativepṛthuṣṭukāya pṛthuṣṭukābhyām pṛthuṣṭukebhyaḥ
Ablativepṛthuṣṭukāt pṛthuṣṭukābhyām pṛthuṣṭukebhyaḥ
Genitivepṛthuṣṭukasya pṛthuṣṭukayoḥ pṛthuṣṭukānām
Locativepṛthuṣṭuke pṛthuṣṭukayoḥ pṛthuṣṭukeṣu

Compound pṛthuṣṭuka -

Adverb -pṛthuṣṭukam -pṛthuṣṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria