Declension table of ?pṛthivyupara

Deva

NeuterSingularDualPlural
Nominativepṛthivyuparam pṛthivyupare pṛthivyuparāṇi
Vocativepṛthivyupara pṛthivyupare pṛthivyuparāṇi
Accusativepṛthivyuparam pṛthivyupare pṛthivyuparāṇi
Instrumentalpṛthivyupareṇa pṛthivyuparābhyām pṛthivyuparaiḥ
Dativepṛthivyuparāya pṛthivyuparābhyām pṛthivyuparebhyaḥ
Ablativepṛthivyuparāt pṛthivyuparābhyām pṛthivyuparebhyaḥ
Genitivepṛthivyuparasya pṛthivyuparayoḥ pṛthivyuparāṇām
Locativepṛthivyupare pṛthivyuparayoḥ pṛthivyupareṣu

Compound pṛthivyupara -

Adverb -pṛthivyuparam -pṛthivyuparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria