Declension table of ?pṛthivyupara

Deva

MasculineSingularDualPlural
Nominativepṛthivyuparaḥ pṛthivyuparau pṛthivyuparāḥ
Vocativepṛthivyupara pṛthivyuparau pṛthivyuparāḥ
Accusativepṛthivyuparam pṛthivyuparau pṛthivyuparān
Instrumentalpṛthivyupareṇa pṛthivyuparābhyām pṛthivyuparaiḥ pṛthivyuparebhiḥ
Dativepṛthivyuparāya pṛthivyuparābhyām pṛthivyuparebhyaḥ
Ablativepṛthivyuparāt pṛthivyuparābhyām pṛthivyuparebhyaḥ
Genitivepṛthivyuparasya pṛthivyuparayoḥ pṛthivyuparāṇām
Locativepṛthivyupare pṛthivyuparayoḥ pṛthivyupareṣu

Compound pṛthivyupara -

Adverb -pṛthivyuparam -pṛthivyuparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria