Declension table of ?pṛthivitva

Deva

NeuterSingularDualPlural
Nominativepṛthivitvam pṛthivitve pṛthivitvāni
Vocativepṛthivitva pṛthivitve pṛthivitvāni
Accusativepṛthivitvam pṛthivitve pṛthivitvāni
Instrumentalpṛthivitvena pṛthivitvābhyām pṛthivitvaiḥ
Dativepṛthivitvāya pṛthivitvābhyām pṛthivitvebhyaḥ
Ablativepṛthivitvāt pṛthivitvābhyām pṛthivitvebhyaḥ
Genitivepṛthivitvasya pṛthivitvayoḥ pṛthivitvānām
Locativepṛthivitve pṛthivitvayoḥ pṛthivitveṣu

Compound pṛthivitva -

Adverb -pṛthivitvam -pṛthivitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria