Declension table of ?pṛthiviloka

Deva

MasculineSingularDualPlural
Nominativepṛthivilokaḥ pṛthivilokau pṛthivilokāḥ
Vocativepṛthiviloka pṛthivilokau pṛthivilokāḥ
Accusativepṛthivilokam pṛthivilokau pṛthivilokān
Instrumentalpṛthivilokena pṛthivilokābhyām pṛthivilokaiḥ pṛthivilokebhiḥ
Dativepṛthivilokāya pṛthivilokābhyām pṛthivilokebhyaḥ
Ablativepṛthivilokāt pṛthivilokābhyām pṛthivilokebhyaḥ
Genitivepṛthivilokasya pṛthivilokayoḥ pṛthivilokānām
Locativepṛthiviloke pṛthivilokayoḥ pṛthivilokeṣu

Compound pṛthiviloka -

Adverb -pṛthivilokam -pṛthivilokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria