Declension table of ?pṛthivīśakra

Deva

MasculineSingularDualPlural
Nominativepṛthivīśakraḥ pṛthivīśakrau pṛthivīśakrāḥ
Vocativepṛthivīśakra pṛthivīśakrau pṛthivīśakrāḥ
Accusativepṛthivīśakram pṛthivīśakrau pṛthivīśakrān
Instrumentalpṛthivīśakreṇa pṛthivīśakrābhyām pṛthivīśakraiḥ pṛthivīśakrebhiḥ
Dativepṛthivīśakrāya pṛthivīśakrābhyām pṛthivīśakrebhyaḥ
Ablativepṛthivīśakrāt pṛthivīśakrābhyām pṛthivīśakrebhyaḥ
Genitivepṛthivīśakrasya pṛthivīśakrayoḥ pṛthivīśakrāṇām
Locativepṛthivīśakre pṛthivīśakrayoḥ pṛthivīśakreṣu

Compound pṛthivīśakra -

Adverb -pṛthivīśakram -pṛthivīśakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria