Declension table of ?pṛthivītva

Deva

NeuterSingularDualPlural
Nominativepṛthivītvam pṛthivītve pṛthivītvāni
Vocativepṛthivītva pṛthivītve pṛthivītvāni
Accusativepṛthivītvam pṛthivītve pṛthivītvāni
Instrumentalpṛthivītvena pṛthivītvābhyām pṛthivītvaiḥ
Dativepṛthivītvāya pṛthivītvābhyām pṛthivītvebhyaḥ
Ablativepṛthivītvāt pṛthivītvābhyām pṛthivītvebhyaḥ
Genitivepṛthivītvasya pṛthivītvayoḥ pṛthivītvānām
Locativepṛthivītve pṛthivītvayoḥ pṛthivītveṣu

Compound pṛthivītva -

Adverb -pṛthivītvam -pṛthivītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria