Declension table of ?pṛthivīsava

Deva

MasculineSingularDualPlural
Nominativepṛthivīsavaḥ pṛthivīsavau pṛthivīsavāḥ
Vocativepṛthivīsava pṛthivīsavau pṛthivīsavāḥ
Accusativepṛthivīsavam pṛthivīsavau pṛthivīsavān
Instrumentalpṛthivīsavena pṛthivīsavābhyām pṛthivīsavaiḥ pṛthivīsavebhiḥ
Dativepṛthivīsavāya pṛthivīsavābhyām pṛthivīsavebhyaḥ
Ablativepṛthivīsavāt pṛthivīsavābhyām pṛthivīsavebhyaḥ
Genitivepṛthivīsavasya pṛthivīsavayoḥ pṛthivīsavānām
Locativepṛthivīsave pṛthivīsavayoḥ pṛthivīsaveṣu

Compound pṛthivīsava -

Adverb -pṛthivīsavam -pṛthivīsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria