Declension table of ?pṛthivīruha

Deva

MasculineSingularDualPlural
Nominativepṛthivīruhaḥ pṛthivīruhau pṛthivīruhāḥ
Vocativepṛthivīruha pṛthivīruhau pṛthivīruhāḥ
Accusativepṛthivīruham pṛthivīruhau pṛthivīruhān
Instrumentalpṛthivīruheṇa pṛthivīruhābhyām pṛthivīruhaiḥ pṛthivīruhebhiḥ
Dativepṛthivīruhāya pṛthivīruhābhyām pṛthivīruhebhyaḥ
Ablativepṛthivīruhāt pṛthivīruhābhyām pṛthivīruhebhyaḥ
Genitivepṛthivīruhasya pṛthivīruhayoḥ pṛthivīruhāṇām
Locativepṛthivīruhe pṛthivīruhayoḥ pṛthivīruheṣu

Compound pṛthivīruha -

Adverb -pṛthivīruham -pṛthivīruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria