Declension table of ?pṛthivīrājya

Deva

NeuterSingularDualPlural
Nominativepṛthivīrājyam pṛthivīrājye pṛthivīrājyāni
Vocativepṛthivīrājya pṛthivīrājye pṛthivīrājyāni
Accusativepṛthivīrājyam pṛthivīrājye pṛthivīrājyāni
Instrumentalpṛthivīrājyena pṛthivīrājyābhyām pṛthivīrājyaiḥ
Dativepṛthivīrājyāya pṛthivīrājyābhyām pṛthivīrājyebhyaḥ
Ablativepṛthivīrājyāt pṛthivīrājyābhyām pṛthivīrājyebhyaḥ
Genitivepṛthivīrājyasya pṛthivīrājyayoḥ pṛthivīrājyānām
Locativepṛthivīrājye pṛthivīrājyayoḥ pṛthivīrājyeṣu

Compound pṛthivīrājya -

Adverb -pṛthivīrājyam -pṛthivīrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria