Declension table of ?pṛthivīpratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepṛthivīpratiṣṭhā pṛthivīpratiṣṭhe pṛthivīpratiṣṭhāḥ
Vocativepṛthivīpratiṣṭhe pṛthivīpratiṣṭhe pṛthivīpratiṣṭhāḥ
Accusativepṛthivīpratiṣṭhām pṛthivīpratiṣṭhe pṛthivīpratiṣṭhāḥ
Instrumentalpṛthivīpratiṣṭhayā pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhābhiḥ
Dativepṛthivīpratiṣṭhāyai pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhābhyaḥ
Ablativepṛthivīpratiṣṭhāyāḥ pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhābhyaḥ
Genitivepṛthivīpratiṣṭhāyāḥ pṛthivīpratiṣṭhayoḥ pṛthivīpratiṣṭhānām
Locativepṛthivīpratiṣṭhāyām pṛthivīpratiṣṭhayoḥ pṛthivīpratiṣṭhāsu

Adverb -pṛthivīpratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria