Declension table of ?pṛthivīpratiṣṭha

Deva

NeuterSingularDualPlural
Nominativepṛthivīpratiṣṭham pṛthivīpratiṣṭhe pṛthivīpratiṣṭhāni
Vocativepṛthivīpratiṣṭha pṛthivīpratiṣṭhe pṛthivīpratiṣṭhāni
Accusativepṛthivīpratiṣṭham pṛthivīpratiṣṭhe pṛthivīpratiṣṭhāni
Instrumentalpṛthivīpratiṣṭhena pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhaiḥ
Dativepṛthivīpratiṣṭhāya pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhebhyaḥ
Ablativepṛthivīpratiṣṭhāt pṛthivīpratiṣṭhābhyām pṛthivīpratiṣṭhebhyaḥ
Genitivepṛthivīpratiṣṭhasya pṛthivīpratiṣṭhayoḥ pṛthivīpratiṣṭhānām
Locativepṛthivīpratiṣṭhe pṛthivīpratiṣṭhayoḥ pṛthivīpratiṣṭheṣu

Compound pṛthivīpratiṣṭha -

Adverb -pṛthivīpratiṣṭham -pṛthivīpratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria