Declension table of ?pṛthivīpra

Deva

NeuterSingularDualPlural
Nominativepṛthivīpram pṛthivīpre pṛthivīprāṇi
Vocativepṛthivīpra pṛthivīpre pṛthivīprāṇi
Accusativepṛthivīpram pṛthivīpre pṛthivīprāṇi
Instrumentalpṛthivīpreṇa pṛthivīprābhyām pṛthivīpraiḥ
Dativepṛthivīprāya pṛthivīprābhyām pṛthivīprebhyaḥ
Ablativepṛthivīprāt pṛthivīprābhyām pṛthivīprebhyaḥ
Genitivepṛthivīprasya pṛthivīprayoḥ pṛthivīprāṇām
Locativepṛthivīpre pṛthivīprayoḥ pṛthivīpreṣu

Compound pṛthivīpra -

Adverb -pṛthivīpram -pṛthivīprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria