Declension table of ?pṛthivīpra

Deva

MasculineSingularDualPlural
Nominativepṛthivīpraḥ pṛthivīprau pṛthivīprāḥ
Vocativepṛthivīpra pṛthivīprau pṛthivīprāḥ
Accusativepṛthivīpram pṛthivīprau pṛthivīprān
Instrumentalpṛthivīpreṇa pṛthivīprābhyām pṛthivīpraiḥ pṛthivīprebhiḥ
Dativepṛthivīprāya pṛthivīprābhyām pṛthivīprebhyaḥ
Ablativepṛthivīprāt pṛthivīprābhyām pṛthivīprebhyaḥ
Genitivepṛthivīprasya pṛthivīprayoḥ pṛthivīprāṇām
Locativepṛthivīpre pṛthivīprayoḥ pṛthivīpreṣu

Compound pṛthivīpra -

Adverb -pṛthivīpram -pṛthivīprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria