Declension table of ?pṛthivīplava

Deva

MasculineSingularDualPlural
Nominativepṛthivīplavaḥ pṛthivīplavau pṛthivīplavāḥ
Vocativepṛthivīplava pṛthivīplavau pṛthivīplavāḥ
Accusativepṛthivīplavam pṛthivīplavau pṛthivīplavān
Instrumentalpṛthivīplavena pṛthivīplavābhyām pṛthivīplavaiḥ pṛthivīplavebhiḥ
Dativepṛthivīplavāya pṛthivīplavābhyām pṛthivīplavebhyaḥ
Ablativepṛthivīplavāt pṛthivīplavābhyām pṛthivīplavebhyaḥ
Genitivepṛthivīplavasya pṛthivīplavayoḥ pṛthivīplavānām
Locativepṛthivīplave pṛthivīplavayoḥ pṛthivīplaveṣu

Compound pṛthivīplava -

Adverb -pṛthivīplavam -pṛthivīplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria