Declension table of ?pṛthivīpārvataka

Deva

MasculineSingularDualPlural
Nominativepṛthivīpārvatakaḥ pṛthivīpārvatakau pṛthivīpārvatakāḥ
Vocativepṛthivīpārvataka pṛthivīpārvatakau pṛthivīpārvatakāḥ
Accusativepṛthivīpārvatakam pṛthivīpārvatakau pṛthivīpārvatakān
Instrumentalpṛthivīpārvatakena pṛthivīpārvatakābhyām pṛthivīpārvatakaiḥ pṛthivīpārvatakebhiḥ
Dativepṛthivīpārvatakāya pṛthivīpārvatakābhyām pṛthivīpārvatakebhyaḥ
Ablativepṛthivīpārvatakāt pṛthivīpārvatakābhyām pṛthivīpārvatakebhyaḥ
Genitivepṛthivīpārvatakasya pṛthivīpārvatakayoḥ pṛthivīpārvatakānām
Locativepṛthivīpārvatake pṛthivīpārvatakayoḥ pṛthivīpārvatakeṣu

Compound pṛthivīpārvataka -

Adverb -pṛthivīpārvatakam -pṛthivīpārvatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria