Declension table of ?pṛthivīpālaka

Deva

MasculineSingularDualPlural
Nominativepṛthivīpālakaḥ pṛthivīpālakau pṛthivīpālakāḥ
Vocativepṛthivīpālaka pṛthivīpālakau pṛthivīpālakāḥ
Accusativepṛthivīpālakam pṛthivīpālakau pṛthivīpālakān
Instrumentalpṛthivīpālakena pṛthivīpālakābhyām pṛthivīpālakaiḥ pṛthivīpālakebhiḥ
Dativepṛthivīpālakāya pṛthivīpālakābhyām pṛthivīpālakebhyaḥ
Ablativepṛthivīpālakāt pṛthivīpālakābhyām pṛthivīpālakebhyaḥ
Genitivepṛthivīpālakasya pṛthivīpālakayoḥ pṛthivīpālakānām
Locativepṛthivīpālake pṛthivīpālakayoḥ pṛthivīpālakeṣu

Compound pṛthivīpālaka -

Adverb -pṛthivīpālakam -pṛthivīpālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria