Declension table of ?pṛthivīmaya

Deva

NeuterSingularDualPlural
Nominativepṛthivīmayam pṛthivīmaye pṛthivīmayāni
Vocativepṛthivīmaya pṛthivīmaye pṛthivīmayāni
Accusativepṛthivīmayam pṛthivīmaye pṛthivīmayāni
Instrumentalpṛthivīmayena pṛthivīmayābhyām pṛthivīmayaiḥ
Dativepṛthivīmayāya pṛthivīmayābhyām pṛthivīmayebhyaḥ
Ablativepṛthivīmayāt pṛthivīmayābhyām pṛthivīmayebhyaḥ
Genitivepṛthivīmayasya pṛthivīmayayoḥ pṛthivīmayānām
Locativepṛthivīmaye pṛthivīmayayoḥ pṛthivīmayeṣu

Compound pṛthivīmaya -

Adverb -pṛthivīmayam -pṛthivīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria