Declension table of ?pṛthivīloka

Deva

MasculineSingularDualPlural
Nominativepṛthivīlokaḥ pṛthivīlokau pṛthivīlokāḥ
Vocativepṛthivīloka pṛthivīlokau pṛthivīlokāḥ
Accusativepṛthivīlokam pṛthivīlokau pṛthivīlokān
Instrumentalpṛthivīlokena pṛthivīlokābhyām pṛthivīlokaiḥ pṛthivīlokebhiḥ
Dativepṛthivīlokāya pṛthivīlokābhyām pṛthivīlokebhyaḥ
Ablativepṛthivīlokāt pṛthivīlokābhyām pṛthivīlokebhyaḥ
Genitivepṛthivīlokasya pṛthivīlokayoḥ pṛthivīlokānām
Locativepṛthivīloke pṛthivīlokayoḥ pṛthivīlokeṣu

Compound pṛthivīloka -

Adverb -pṛthivīlokam -pṛthivīlokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria