Declension table of ?pṛthivīkṣit

Deva

NeuterSingularDualPlural
Nominativepṛthivīkṣit pṛthivīkṣitī pṛthivīkṣinti
Vocativepṛthivīkṣit pṛthivīkṣitī pṛthivīkṣinti
Accusativepṛthivīkṣit pṛthivīkṣitī pṛthivīkṣinti
Instrumentalpṛthivīkṣitā pṛthivīkṣidbhyām pṛthivīkṣidbhiḥ
Dativepṛthivīkṣite pṛthivīkṣidbhyām pṛthivīkṣidbhyaḥ
Ablativepṛthivīkṣitaḥ pṛthivīkṣidbhyām pṛthivīkṣidbhyaḥ
Genitivepṛthivīkṣitaḥ pṛthivīkṣitoḥ pṛthivīkṣitām
Locativepṛthivīkṣiti pṛthivīkṣitoḥ pṛthivīkṣitsu

Compound pṛthivīkṣit -

Adverb -pṛthivīkṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria